Home > Sanskrit Vyakaran > Shabd Roop > तद् शब्द के पुल्लिंग शब्द रूप

तद् शब्द के पुल्लिंग शब्द रूप

तद् शब्द के पुल्लिंग शब्द रूप | tad shabd ke pulling shabd roop in sanskrit

तद् शब्द के पुल्लिंग शब्द रूप: तद् (वह) स्त्रीलिंग एक सर्वनाम संज्ञा है। यदादि का यद्, तद्, एतद्, और किम् यह सभी शब्द क्रमशः य:, स:, एष:, स्य: और क: के साथ लिखे जाते है और इसके अलावा सर्व्वादि के तुल्य रूप भी इसी तरह होते हैं और तद् नपुंसकलिंग में प्रथमा और द्वतीया के एकवचन में भी यत्, एतत्, तत्, किम्, त्यत् होता है।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा सः तौ ते
द्वितीया तम् तौ तान्
तृतीया तेन ताभ्याम् तैः
चतुर्थी तस्मै ताभ्याम् तेभ्यः
पंचमी तस्मात् ताभ्याम् तेभ्यः
षष्ठी तस्य तयोः तेषाम्
सप्तमी तस्मिन् तयोः तेषु
tad shabd ke pulling shabd roop in sanskrit
tad shabd ke pulling shabd roop in sanskrit

संस्कृत के अन्य महत्वपूर्ण शब्द रूप

Follow TheSimpleHelp at WhatsApp Join Now
Follow TheSimpleHelp at Telegram Join Now

संस्कृत व्याकरण

संस्कृत धातु रुपसंस्कृत वर्णमालालकार
संस्कृत में कारकसंस्कृत में संधिसमास प्रकरण
प्रत्यय प्रकरणउपसर्ग प्रकरणसंस्कृत विलोम शब्द

Follow TheSimpleHelp at WhatsApp Join Now
Follow TheSimpleHelp at Telegram Join Now

Related Posts

Leave a Comment