Home > Sanskrit Vyakaran > Shabd Roop > सर्व नपुंसकलिंग शब्द रूप

सर्व नपुंसकलिंग शब्द रूप

सर्व नपुंसकलिंग शब्द रूप | Sarv Shabd Napunsakling shabd roop In Sanskrit

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा  सर्वम् सर्वे सर्वाणि
द्वितीया  सर्वम् सर्वे सर्वाणि
तृतीया  सर्वेण सर्वाभ्याम् सर्वैः
चतुर्थी  सर्वस्मै सर्वाभ्याम् सर्वेभ्यः
पंचमी  सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः
षष्‍ठी  सर्वस्य सर्वयोः सर्वेषाम्
सप्‍तमी  सर्वस्मिन् सर्वयोः सर्वेषु

संस्कृत के अन्य महत्वपूर्ण शब्द रूप

संस्कृत व्याकरण

Follow TheSimpleHelp at WhatsApp Join Now
Follow TheSimpleHelp at Telegram Join Now

संस्कृत धातु रुपसंस्कृत वर्णमालालकार
संस्कृत में कारकसंस्कृत में संधिसमास प्रकरण
प्रत्यय प्रकरणउपसर्ग प्रकरणसंस्कृत विलोम शब्द

Follow TheSimpleHelp at WhatsApp Join Now
Follow TheSimpleHelp at Telegram Join Now

Related Posts

Leave a Comment