Home > Sanskrit Vyakaran > मघवन् शब्द के रूप

मघवन् शब्द के रूप

मघवन् शब्द के रूप | Madhawan Shabd Roop in Sanskrit

मघवन् शब्द के रूप (Madhawan Shabd Roop in Sanskrit): मघवन् शब्द को इन्द्र के नाम से भी जाना जाता है। मघवन् शब्द एक ‘अन्’ भागान्त पुंल्लिंग शब्द है।

अत: इस प्रकार के सभी ‘अन्’ भागान्त पुल्लिंग शब्दों जैसे – पथिन्, गुणिन्, व्रत्रहन्, स्थायिन्, मघवन्, लघिमन्, युवन्, स्वामिन्, आत्मघातिन्, अर्थिन्, एकाकिन्, कञ्चुकिन्, ज्ञानिन्, करिन्, कुटुम्बिन्, कुशलिन्, चक्रवर्तिन्, तपस्विन्, दूरदर्शिन्, द्वेषिन्, धनिन्, पक्षिन्, बलिन्, मन्त्रिन्, मनोहारिन्, मनीषिन्, मेधाविन्, रोगिन्, वैरिन् आदि के शब्द रूप इसी प्रकार लिखे जाते है।

Follow TheSimpleHelp at WhatsApp Join Now
Follow TheSimpleHelp at Telegram Join Now

मघवन् तृत्व-अयुक्त-शब्दः

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा मघवा मघवानौ मघवानः
द्वितीया मघवानम् मघवानौ मघोनः
तृतीया मघोना मघवभ्याम् मघवभिः
चतुर्थी माघोने मघवभ्याम् मघवभ्यः
पंचमी मघोनः मघवभ्याम् मघवभ्यः
षष्ठी मघोनः मघोनोः मघवनाम्
सप्तमी मघोनिः मघोनोः मघवसु
सम्बोधन हे मघवन् ! हे मघवानौ ! हे मघवानः !

संस्कृत व्याकरण में शब्द रूपों का बहुत महत्व दिया जाता है और धातु रूप भी बहुत महत्वपूर्ण होते है।

Madhawan Shabd Roop in Sanskrit
Madhawan Shabd Roop in Sanskrit

संस्कृत के अन्य महत्वपूर्ण शब्द रूप

संस्कृत व्याकरण

संस्कृत धातु रुपसंस्कृत वर्णमालालकार
संस्कृत में कारकसंस्कृत में संधिसमास प्रकरण
प्रत्यय प्रकरणउपसर्ग प्रकरणसंस्कृत विलोम शब्द

Follow TheSimpleHelp at WhatsApp Join Now
Follow TheSimpleHelp at Telegram Join Now

Related Posts

Leave a Comment