क्रीड् (खेलना) धातु के रूप

क्रीड् धातु संस्कृत क्रीड् धातु भ्वादिगणीय धातु रूप है। जिसका का हिन्दी मतलब खेलना होता है। अतः क्रीड् धातु के धातु रूप इसी प्रकार बनाते है।

Krid Dhatu Roop

यहाँ निम्नलिखित क्रीड् धातु रूप के प्रकार दिये गये है, जो कि सभी लकारों, तीनों वचनों, एवं पुरूष के जोड़ से बने हैं।

लट् लकार (वर्तमान काल) 

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीडतिक्रीडतःक्रीडन्ति
मध्यम पुरुषक्रीडसिक्रीडथःक्रीडथ
उत्तम पुरुषक्रीडामिक्रीडावःक्रीडामः

लिट् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिक्रीडचिक्रीडतुःचिक्रीडुः
मध्यम पुरुषचिक्रीडिथचिक्रीडथुःचिक्रीड
उत्तम पुरुषचिक्रीडचिक्रीडिवचिक्रीडिम

लुट् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीडिताक्रीडितारौक्रीडितारः
मध्यम पुरुषक्रीडितासिक्रीडितास्थःक्रीडितास्थ
उत्तम पुरुषक्रीडितास्मिक्रीडितास्वःक्रीडितास्मः

लृट् लकार क्रीड् धातु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीडिष्यतिक्रीडिष्यतःक्रीडिष्यन्ति
मध्यम पुरुषक्रीडिष्यसिक्रीडिष्यथःक्रीडिष्यथ
उत्तम पुरुषक्रीडिष्यामिक्रीडिष्यावःक्रीडिष्यामः

लोट् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीडतात्/क्रीडतुक्रीडताम्क्रीडन्तु
मध्यम पुरुषक्रीड/क्रीडतात्क्रीडतम्क्रीडत
उत्तम पुरुषक्रीडानिक्रीडावक्रीडाम

लङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्रीडत्अक्रीडताम्अक्रीडन्
मध्यम पुरुषअक्रीडःअक्रीडतम्अक्रीडत
उत्तम पुरुषअक्रीडम्अक्रीडावअक्रीडाम

विधिलिङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीडेत्क्रीडेताम्क्रीडेयुः
मध्यम पुरुषक्रीडेःक्रीडेतम्क्रीडेत
उत्तम पुरुषक्रीडेयम्क्रीडेवक्रीडेम

आशीर्लिङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीड्यात्क्रीड्यास्ताम्क्रीड्यासुः
मध्यम पुरुषक्रीड्याःक्रीड्यास्तम्क्रीड्यास्त
उत्तम पुरुषक्रीड्यासम्क्रीड्यास्वक्रीड्यास्म

लुङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्रीडीत्अक्रीडिष्टाम्अक्रीडिषुः
मध्यम पुरुषअक्रीडीःअक्रीडिष्टम्अक्रीडिष्ट
उत्तम पुरुषअक्रीडिषम्अक्रीडिष्वअक्रीडिष्म

लृङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्रीडिष्यत्अक्रीडिष्यताम्अक्रीडिष्यन्
मध्यम पुरुषअक्रीडिष्यःअक्रीडिष्यतम्अक्रीडिष्यत
उत्तम पुरुषअक्रीडिष्यम्अक्रीडिष्यावअक्रीडिष्याम

संस्कृत के महत्वपूर्ण धातु रुप के लिए यहाँ क्लिक करें

यह भी पढ़े

संस्कृत शब्द रूपसंस्कृत वर्णमालासमास प्रकरण
संस्कृत में कारक प्रकरणलकारप्रत्यय प्रकरण
संस्कृत विलोम शब्दसंस्कृत में संधिउपसर्ग प्रकरण

इनका नाम राहुल सिंह तंवर है। इनकी रूचि नई चीजों के बारे में लिखना और उन्हें आप तक पहुँचाने में अधिक है। इनको 4 वर्ष से अधिक SEO का अनुभव है और 6 वर्ष से भी अधिक समय से कंटेंट राइटिंग कर रहे है। इनके द्वारा लिखा गया कंटेंट आपको कैसा लगा, कमेंट बॉक्स में जरूर बताएं। आप इनसे नीचे दिए सोशल मीडिया हैंडल पर जरूर जुड़े।

LEAVE A REPLY

Please enter your comment!
Please enter your name here