Home > Dhatu Roop > क्रीड धातु रूप पांचो लकार

क्रीड धातु रूप पांचो लकार

यहां क्रीड धातु रूप पांचो लकार (Krid Dhatu Roop) के बारे में विस्तार से जानेंगे। क्रीड् धातु भ्वादिगणीय धातु रूप है। जिसका का हिन्दी मतलब खेलना होता है। अतः क्रीड् धातु के धातु रूप इसी प्रकार बनाते है।

Krid Dhatu Roop

यहाँ निम्नलिखित क्रीड् धातु रूप के प्रकार दिये गये है, जो कि सभी लकारों, तीनों वचनों, एवं पुरूष के जोड़ से बने हैं।

क्रीड धातु लट् लकार (वर्तमान काल) 

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीडतिक्रीडतःक्रीडन्ति
मध्यम पुरुषक्रीडसिक्रीडथःक्रीडथ
उत्तम पुरुषक्रीडामिक्रीडावःक्रीडामः

क्रीड धातु लिट् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषचिक्रीडचिक्रीडतुःचिक्रीडुः
मध्यम पुरुषचिक्रीडिथचिक्रीडथुःचिक्रीड
उत्तम पुरुषचिक्रीडचिक्रीडिवचिक्रीडिम

क्रीड धातु लुट् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीडिताक्रीडितारौक्रीडितारः
मध्यम पुरुषक्रीडितासिक्रीडितास्थःक्रीडितास्थ
उत्तम पुरुषक्रीडितास्मिक्रीडितास्वःक्रीडितास्मः

क्रीड धातु लृट् लकार क्रीड् धातु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीडिष्यतिक्रीडिष्यतःक्रीडिष्यन्ति
मध्यम पुरुषक्रीडिष्यसिक्रीडिष्यथःक्रीडिष्यथ
उत्तम पुरुषक्रीडिष्यामिक्रीडिष्यावःक्रीडिष्यामः

क्रीड धातु लोट् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीडतात्/क्रीडतुक्रीडताम्क्रीडन्तु
मध्यम पुरुषक्रीड/क्रीडतात्क्रीडतम्क्रीडत
उत्तम पुरुषक्रीडानिक्रीडावक्रीडाम

क्रीड धातु लङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्रीडत्अक्रीडताम्अक्रीडन्
मध्यम पुरुषअक्रीडःअक्रीडतम्अक्रीडत
उत्तम पुरुषअक्रीडम्अक्रीडावअक्रीडाम

क्रीड धातु विधिलिङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीडेत्क्रीडेताम्क्रीडेयुः
मध्यम पुरुषक्रीडेःक्रीडेतम्क्रीडेत
उत्तम पुरुषक्रीडेयम्क्रीडेवक्रीडेम

क्रीड धातु आशीर्लिङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषक्रीड्यात्क्रीड्यास्ताम्क्रीड्यासुः
मध्यम पुरुषक्रीड्याःक्रीड्यास्तम्क्रीड्यास्त
उत्तम पुरुषक्रीड्यासम्क्रीड्यास्वक्रीड्यास्म

क्रीड धातु लुङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्रीडीत्अक्रीडिष्टाम्अक्रीडिषुः
मध्यम पुरुषअक्रीडीःअक्रीडिष्टम्अक्रीडिष्ट
उत्तम पुरुषअक्रीडिषम्अक्रीडिष्वअक्रीडिष्म

क्रीड धातु लृङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअक्रीडिष्यत्अक्रीडिष्यताम्अक्रीडिष्यन्
मध्यम पुरुषअक्रीडिष्यःअक्रीडिष्यतम्अक्रीडिष्यत
उत्तम पुरुषअक्रीडिष्यम्अक्रीडिष्यावअक्रीडिष्याम

यह भी पढ़े

संस्कृत शब्द रूपसंस्कृत वर्णमालासमास प्रकरण
संस्कृत में कारक प्रकरणलकारप्रत्यय प्रकरण
संस्कृत विलोम शब्दसंस्कृत में संधिउपसर्ग प्रकरण
Rahul Singh Tanwar
Rahul Singh Tanwar
राहुल सिंह तंवर पिछले 7 वर्ष से भी अधिक समय से कंटेंट राइटिंग कर रहे हैं। इनको SEO और ब्लॉगिंग का अच्छा अनुभव है। इन्होने एंटरटेनमेंट, जीवनी, शिक्षा, टुटोरिअल, टेक्नोलॉजी, ऑनलाइन अर्निंग, ट्रेवलिंग, निबंध, करेंट अफेयर्स, सामान्य ज्ञान जैसे विविध विषयों पर कई बेहतरीन लेख लिखे हैं। इनके लेख बेहतरीन गुणवत्ता के लिए जाने जाते हैं।

Related Posts

Leave a Comment