Home > Dhatu Roop > भू धातु रूप सभी लकार

भू धातु रूप सभी लकार

यहां भू धातु रूप सभी लकार में (Bhu Dhatu Roop) विस्तार से जानेंगे। भू धातु भ्वादिगणीय धातु रूप है। जिसका का हिन्दी मतलब होना होता है। अतः भू धातु के धातु रूप इसी प्रकार बनाते है।

Bhu Dhatu Roop
Bhu Dhatu Roop

यहाँ निम्नलिखित भू धातु रूप के प्रकार दिये गये है, जो कि सभी लकारों, तीनों वचनों, एवं पुरूष के जोड़ से बने हैं।

भू धातु लट् लकार (वर्तमान काल) 

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभवतिभवतःभवन्ति
मध्यमपुरुषःभवसिभवथःभवथ
उत्तमपुरुषःभवामिभवावःभवामः

भू धातु लिट् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःबभूवबभूवतुःबभूवुः
मध्यमपुरुषःबभूविथबभूवथुःबभूव
उत्तमपुरुषःबभूवबभूविवबभूविम

भू धातु लुट् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभविताभवितारौभवितारः
मध्यमपुरुषःभवितासिभवितास्थःभवितास्थ
उत्तमपुरुषःभवितास्मिभवितास्वःभवितास्मः

भू धातु लृट् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभविष्यतिभविष्यतःभविष्यन्ति
मध्यमपुरुषःभविष्यसिभविष्यथःभविष्यथ
उत्तमपुरुषःभविष्यामिभविष्यावःभविष्यामः

भू धातु लोट लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभवतु/भवतात्भवताम्भवन्तु
मध्यमपुरुषःभव/भवतात्भवतम्भवत
उत्तमपुरुषःभवानिभवावभवाम

भू धातु लङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःअभवत्अभवताम्अभवन्
मध्यमपुरुषःअभवःअभवतम्अभवत
उत्तमपुरुषःअभवम्अभवावअभवाम

भू धातु विधिलिङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभवेत्भवेताम्भवेयुः
मध्यमपुरुषःभवेःभवेतम्भवेत
उत्तमपुरुषःभवेयम्भवेवभवेम

भू धातु आशीर्लिङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभूयात्भूयास्ताम्भूयासुः
मध्यमपुरुषःभूयाःभूयास्तम्भूयास्त
उत्तमपुरुषःभूयासम्भूयास्वभूयास्म

भू धातु लुङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःअभूत्अभूताम्अभूवन्
मध्यमपुरुषःअभूःअभूतम्अभूत
उत्तमपुरुषःअभूवम्अभूवअभूम

भू धातु लृङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःअभविष्यत्अभविष्यताम्अभविष्यन्
मध्यमपुरुषःअभविष्यःअभविष्यतम्अभविष्यत
उत्तमपुरुषःअभविष्यम्अभविष्यावअभविष्याम

यह भी पढ़े

संस्कृत शब्द रूपसंस्कृत वर्णमालासमास प्रकरण
संस्कृत में कारक प्रकरणलकारप्रत्यय प्रकरण
संस्कृत विलोम शब्दसंस्कृत में संधिउपसर्ग प्रकरण
संस्कृत धातु रुप
Rahul Singh Tanwar
Rahul Singh Tanwar
राहुल सिंह तंवर पिछले 7 वर्ष से भी अधिक समय से कंटेंट राइटिंग कर रहे हैं। इनको SEO और ब्लॉगिंग का अच्छा अनुभव है। इन्होने एंटरटेनमेंट, जीवनी, शिक्षा, टुटोरिअल, टेक्नोलॉजी, ऑनलाइन अर्निंग, ट्रेवलिंग, निबंध, करेंट अफेयर्स, सामान्य ज्ञान जैसे विविध विषयों पर कई बेहतरीन लेख लिखे हैं। इनके लेख बेहतरीन गुणवत्ता के लिए जाने जाते हैं।

Related Posts

Leave a Comment