भू (होना) धातु के रूप

भू धातु संस्कृत भू धातु भ्वादिगणीय धातु रूप है। जिसका का हिन्दी मतलब होना होता है। अतः भू धातु के धातु रूप इसी प्रकार बनाते है।

Bhu Dhatu Roop

यहाँ निम्नलिखित भू धातु रूप के प्रकार दिये गये है, जो कि सभी लकारों, तीनों वचनों, एवं पुरूष के जोड़ से बने हैं।

लट् लकार (वर्तमान काल) 

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभवतिभवतःभवन्ति
मध्यमपुरुषःभवसिभवथःभवथ
उत्तमपुरुषःभवामिभवावःभवामः

लिट् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःबभूवबभूवतुःबभूवुः
मध्यमपुरुषःबभूविथबभूवथुःबभूव
उत्तमपुरुषःबभूवबभूविवबभूविम

लुट् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभविताभवितारौभवितारः
मध्यमपुरुषःभवितासिभवितास्थःभवितास्थ
उत्तमपुरुषःभवितास्मिभवितास्वःभवितास्मः

लृट् लकार क्रीड् धातु

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभविष्यतिभविष्यतःभविष्यन्ति
मध्यमपुरुषःभविष्यसिभविष्यथःभविष्यथ
उत्तमपुरुषःभविष्यामिभविष्यावःभविष्यामः

लोट् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभवतु/भवतात्भवताम्भवन्तु
मध्यमपुरुषःभव/भवतात्भवतम्भवत
उत्तमपुरुषःभवानिभवावभवाम

लङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःअभवत्अभवताम्अभवन्
मध्यमपुरुषःअभवःअभवतम्अभवत
उत्तमपुरुषःअभवम्अभवावअभवाम

विधिलिङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभवेत्भवेताम्भवेयुः
मध्यमपुरुषःभवेःभवेतम्भवेत
उत्तमपुरुषःभवेयम्भवेवभवेम

आशीर्लिङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभूयात्भूयास्ताम्भूयासुः
मध्यमपुरुषःभूयाःभूयास्तम्भूयास्त
उत्तमपुरुषःभूयासम्भूयास्वभूयास्म

लुङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःअभूत्अभूताम्अभूवन्
मध्यमपुरुषःअभूःअभूतम्अभूत
उत्तमपुरुषःअभूवम्अभूवअभूम

लृङ् लकार

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःअभविष्यत्अभविष्यताम्अभविष्यन्
मध्यमपुरुषःअभविष्यःअभविष्यतम्अभविष्यत
उत्तमपुरुषःअभविष्यम्अभविष्यावअभविष्याम

संस्कृत के महत्वपूर्ण धातु रुप के लिए यहाँ क्लिक करें

यह भी पढ़े

संस्कृत शब्द रूपसंस्कृत वर्णमालासमास प्रकरण
संस्कृत में कारक प्रकरणलकारप्रत्यय प्रकरण
संस्कृत विलोम शब्दसंस्कृत में संधिउपसर्ग प्रकरण
संस्कृत धातु रुप

इनका नाम राहुल सिंह तंवर है। इनकी रूचि नई चीजों के बारे में लिखना और उन्हें आप तक पहुँचाने में अधिक है। इनको 4 वर्ष से अधिक SEO का अनुभव है और 6 वर्ष से भी अधिक समय से कंटेंट राइटिंग कर रहे है। इनके द्वारा लिखा गया कंटेंट आपको कैसा लगा, कमेंट बॉक्स में जरूर बताएं। आप इनसे नीचे दिए सोशल मीडिया हैंडल पर जरूर जुड़े।

LEAVE A REPLY

Please enter your comment!
Please enter your name here