Home > Sanskrit Vyakaran > Shabd Roop > इदम् (यह) नपुंसकलिंङ्ग् शब्द रूप

इदम् (यह) नपुंसकलिंङ्ग् शब्द रूप

इदम् (यह) स्‍त्रीलिङ्ग शब्द रूप (Idam ke napunsakaling shabd roop in Sanskrit)

इदम् (यह) नपुंसकलिंङ्ग् शब्द रूप: इदम् नपुंसकलिंङ्ग् शब्द (यह) एक नपुंसकलिंङ्ग् सर्वनाम कहलाता है। इसे तीनों लिंगों में लिखा जाता हैं।और इदमादि के इदम्, अस्मद्, युष्मद्, अदस् के रूप को अलग अलग लिखे जाने के कारण यह अलग लिखा जाएगा। इदम के सर्वनाम का सम्बोधन नहीं किया जाता है।

यह इदम् नपुंसकलिंङ्ग् शब्द रुप हैं। सभी नामों संज्ञा-शब्दों के स्थान पर लिखे जाने वाले शब्दों को ‘सर्वनाम-शब्द’ से जानते हैं। संस्कृत-व्याकरण में मुख्य सर्वनाम शब्द जैसे- इतर, इदम्, अदस्, अन्य, अस्मद्, उभ, किम्, कतिपय, तद्, भवत्, उभय, एतद्, यद्, युष्मद्, सर्व इत्यादि है।

Follow TheSimpleHelp at WhatsApp Join Now
Follow TheSimpleHelp at Telegram Join Now

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा इदम् इमे इमानि
द्वितीया इदम् , एनम् इमे ,एने इमानि , एनानि
तृतीया अनेन ,एनेन आभ्याम् एभि:
चतुर्थी अस्मै आभ्याम् एभ्य:
पंचमी अस्मात् , अस्माद् आभ्याम् एभ्य:
षष्ठी अस्य अनयो: , एनयो: एषाम्
सप्तमी अस्मिन् अनयो: , एनयो: एषु

 

Idam ke napunsakaling shabd roop in Sanskrit
Idam ke napunsakaling shabd roop in Sanskrit

संस्कृत के अन्य महत्वपूर्ण शब्द रूप

संस्कृत व्याकरण

संस्कृत धातु रुपसंस्कृत वर्णमालालकार
संस्कृत में कारकसंस्कृत में संधिसमास प्रकरण
प्रत्यय प्रकरणउपसर्ग प्रकरणसंस्कृत विलोम शब्द

Follow TheSimpleHelp at WhatsApp Join Now
Follow TheSimpleHelp at Telegram Join Now

Related Posts

Leave a Comment