Home > Sanskrit Vyakaran > Shabd Roop > भवत् पुल्लिंग के रूप

भवत् पुल्लिंग के रूप

भवत् पुल्लिंग शब्द के रूप | bhavat pulling shabd ke roop in sanskrit

भवत् पुल्लिंग के रूप: भवत् एक पुल्लिंग सर्वनाम संज्ञा कहलाता है। भवत् शब्द का सर्वनाम का सम्बोधन नहीं किया जा सकता है। भवत् का पुल्लिङ्ग् (आप) और भवत् का स्त्रीलिङ्ग का नपुंसकलिंग शब्द रूप नहीं बन सकता है। इसलिए भवत् शब्द का नपुंसकलिंग शब्द नही होता है।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा भवान् भवन्तौ भवन्तः
द्वितीया भवन्तम् भवन्तौ भवतः
तृतीया भवता भवद्भ्याम् भवद्भिः
चतुर्थी भवते भवद्भ्याम् भवद्भ्यः
पंचमी भवतः भवद्भ्याम् भवद्भ्यः
षष्ठी भवतः भवतोः भवताम्
सप्तमी भवतिः भवतोः भवत्सु
bhavat pulling shabd ke roop in sanskrit
bhavat pulling shabd ke roop in sanskrit

संस्कृत के अन्य महत्वपूर्ण शब्द रूप

Follow TheSimpleHelp at WhatsApp Join Now
Follow TheSimpleHelp at Telegram Join Now

संस्कृत व्याकरण

संस्कृत धातु रुपसंस्कृत वर्णमालालकार
संस्कृत में कारकसंस्कृत में संधिसमास प्रकरण
प्रत्यय प्रकरणउपसर्ग प्रकरणसंस्कृत विलोम शब्द

Follow TheSimpleHelp at WhatsApp Join Now
Follow TheSimpleHelp at Telegram Join Now

Related Posts

Leave a Comment