Home > Essay > स्वतंत्रता दिवस पर संस्कृत भाषण और निबंध

स्वतंत्रता दिवस पर संस्कृत भाषण और निबंध

Independence Day Speech in Sanskrit: नमस्कार दोस्तों, हमने पहले बेहतरीन स्वतंत्रता दिवस पर भाषण, निबंध, कोट्स, स्टेटस आदि शेयर किये हैं। जिसे आप यहां पढ़ सकते हैं। <यहां पढ़ें>

quotes on independence day in hindi

इस पोस्ट में हम स्वतंत्रता दिवस पर संस्कृत निबंध शेयर कर रहे हैं। आप इस संस्कृत निबंध को स्वतंत्रता दिवस पर भाषण के रूप में भी उपयोग में ले सकते हैं। हम उम्मीद करते हैं कि आपको यह Sanskrit Essay पसंद आएगा।

Read Also: स्वतंत्रता दिवस पर हिंदी भाषण

स्वतंत्रता दिवस पर संस्कृत निबंध – Independence Day Speech in Sanskrit

स्वतंत्रता दिवस पर संस्कृत भाषण/निबंध – 1

अस्मिन् दिवसे एकोनषष्टि वर्षाः पूर्वं भारतः ब्रिटिशसाम्राज्यात् स्वतन्त्रम् अभवत्। ह्यः राष्ट्रपतिः राष्ट्रं सम्बोधितवान्। सः भारते प्रगतीविषये अनेकानि उदाहराणि दत्तवान्। तानि दृष्ट्वा सः भारतस्य प्रगत्यै आशान्वितः अस्ति। सः भारतस्य विधायकेभ्यः किञ्चित् प्रस्तावनाः दत्तवान्। सः अत्यन्तं सुन्दरं व्याख्यानं अददात्। तेन सह किञ्चित् छात्राः भारतस्य विकासाय नव प्रतिज्ञाः गृहितवन्तः। राष्ट्रपतिः आङ्ग्लभाषायाम् अवदत् प्रतिज्ञाः अपि आङ्ग्लभाषायाम् आसन्। यदि सः तमिलभाषायाम् अवदिष्यत् छात्राः अपि स्वभाषायां प्रतिज्ञां अग्रहिष्यन् तर्हि अतीव सुन्दरः अभविष्यत्। वयं स्वतन्त्राः किन्तु पूर्णस्वतन्त्राः न स्मः।

Read Also

स्वतंत्रता दिवस पर संस्कृत भाषण/निबंध – 2

भारतस्वतन्त्रतादिनम् ‘अगस्त’-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य ‘अगस्त’-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत्। अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते। तत्पूर्वं ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म। १९४७ तमस्य वर्षस्य ‘अगस्त’-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्य शासनं भारतीयेभ्यः यच्छन्तः भारतत्यागम् अकुर्वन्। भारतस्वतन्त्रतायाः तत् दिनं भारते राष्ट्रियपर्वत्वेन आचर्यते।

स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः देहली-महानगरस्थे रक्तदुर्गे (लालकिला, red fort) भारतगणराज्यस्य राष्ट्रपतेः भाषणेन आरभते। ततः प्रधानमन्त्रिद्वाराध्वजारोहणं भवति। अनन्तरं प्रधानमन्त्री सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति। ततः सर्वेषां राज्यानां राजधानीषु मुख्यमन्त्रिणःध्वजारोहणं कृत्वा जनेभ्यः शुभाशयं यच्छन्ति।

*******

Related Searches: speech on independence day in sanskrit, Sanskrit Essay on Independence Day, Independence Day Essay in Sanskrit, स्वतंत्रता दिवस पर संस्कृत निबंध, Essay on Independence Day in Sanskrit, swatantrata diwas par bhashan, 15 August Essay in Sanskrit, swatantrata diwas par nibandh sanskrit mein,independence day speech in sanskrit language

हम उम्मीद करते हैं आपको यह स्वतंत्रता दिवस पर संस्कृत में निबंध पसंद आया होगा। इसे आगे शेयर जरूर और हमारे फेसबुक पेज को लाइक जरूर करें।

Read Also

Rahul Singh Tanwar
Rahul Singh Tanwar
राहुल सिंह तंवर पिछले 7 वर्ष से भी अधिक समय से कंटेंट राइटिंग कर रहे हैं। इनको SEO और ब्लॉगिंग का अच्छा अनुभव है। इन्होने एंटरटेनमेंट, जीवनी, शिक्षा, टुटोरिअल, टेक्नोलॉजी, ऑनलाइन अर्निंग, ट्रेवलिंग, निबंध, करेंट अफेयर्स, सामान्य ज्ञान जैसे विविध विषयों पर कई बेहतरीन लेख लिखे हैं। इनके लेख बेहतरीन गुणवत्ता के लिए जाने जाते हैं।

Related Posts

Comments (3)

Leave a Comment