Home > Essay > Sanskrit Essay > मेरे विद्यालय पर संस्कृत निबंध

मेरे विद्यालय पर संस्कृत निबंध

नमस्कार दोस्तों, यहां पर मेरा विद्यालय संस्कृत निबंध (Sanskrit Essay on My School) शेयर कर रहे हैं। यह मम विद्यालय निबंध संस्कृत में (Vidyalay ka Nibandh Sanskrit Mein) कक्षा 6 से 12 तक हर किसी के लिए मददगार साबित होंगे।

हम उम्मीद करते हैं आपको यह Sanskrit Nibandh पसंद आयेंगे और यह Sanskrit Essay आपके लिए मददगार साबित होंगे। यहां पर इन सभी निबंध की पीडीऍफ़ फाइल भी उपलब्ध की है, जिसे आप अपनी सहायता के लिए डाउनलोड कर सकते हैं।

Sanskrit Essay on My School
संस्कृत में निबंध विद्यालय (Asmakam Vidyalaya)

Read Also: संस्‍कृत निबंध संग्रहण (Sanskrit Essay PDF)

मेरा विद्यालय पर संस्कृत निबंध | Sanskrit Essay on My School

मम विद्यालय संस्कृत में 5 वाक्य (5 sentences about school in sanskrit)

  1. मम विद्यालय: नाम: विवेकानंद शिशु मंदिर अस्ति।
  2. मम विद्यालय: अति सुन्दरं अस्ति।
  3. विद्यालये एकं सुन्दरं उद्यानं अस्ति।
  4. मम विद्यालये एकः पुस्तकालयः अपि अस्ति।
  5. मम विद्यालये एका विज्ञान प्रयोगशाला, एका गणित प्रयोगशाला च अस्ति।
  6. प्रतिवर्ष वार्षिकोत्सतवः अपि आयोज्यते।

विद्यालय का निबंध संस्कृत में 15 पॉइंट (10 lines on my School in sanskrit)

  1. मम विद्यालयस्य नाम आदर्श सरस्वती निकेतन अस्ति।
  2. एषः विद्यालयः नगरस्य एकस्मिन सुरम्ये स्थले स्थितमस्ति।
  3. अस्य वातावरणम्‌ आकर्षकम्‌ अस्ति।
  4. मम विद्यालये एक पुस्तकालय अस्ति।
  5. विद्यालये पञ्च वाहनम् अस्ति।
  6. मम् विद्यालये एकः वाटिका अस्ति।
  7. मम् विद्यालये पञ्चाशत्त् आचार्यः अस्ति।
  8. मम् विद्यालये अतिश्रेष्ठम् अस्ति।
  9. मम् विद्यालये एकः प्रयोगशाला अस्ति।
  10. मम् विद्यालये प्रतिवर्ष वार्षिकउत्सव भवति।
  11. मम् विद्यालये अनेकानि वृक्षाणि सन्ति।
  12. मम् विद्यालये अतिस्वच्छ अस्ति।
  13. मम् विद्यालये विद्यार्थ न केवलम् पठन्ति अपितु अनेक कार्यम् अपि कुर्वन्ति।
  14. अयं विद्यालय: अस्मा्कं गौरवास्पदम्‌ अस्ति।
  15. विद्यालये प्रतिसप्ताहे बालसभा अपि आयोज्यते।
vidyalay ka nibandh sanskrit mein
Image: vidyalay ka nibandh sanskrit mein

मम विद्यालय संस्कृत में निबंध – 1 (my school essay in sanskrit)

विद्यालय का निबंध संस्कृत में (20 lines on my school in sanskrit language)

मम विद्यालयस्य नाम आदर्श सरस्वती निकेतन अस्ति। एषः विद्यालयः नगरस्य एकस्मिन सुरम्ये स्थले स्थितमस्ति। अत्र सप्ततिः शिक्षकः-शिक्षिकाः च पाठयन्ति। अत्र सहस्त्रद्वयं छात्राः पठन्ति। विद्यालये एकं सुन्दरं उद्यानं अस्ति। यत्र मनोहाणि पुष्पाणि विकसन्ति। मम विद्यालये एकः पुस्तकालयः अपि अस्ति। यत्र छात्राः पुस्तकानि पठन्ति। मम विद्यालये एका विज्ञान प्रयोगशाला, एका गणित प्रयोगशाला च अस्ति। विद्यालये एकः संगणककक्षः अपि अस्ति। शिक्षायाः क्षेत्र मम विद्यालयः सम्पूर्ण नगरे प्रसिद्ध: अस्ति। मम विद्यालयस्य सर्वे अध्यापकाः शिक्षायाम्‌ अतीव निपुणाः, योग्यः च सन्ति। विद्यालये प्रतिसप्ताहे बालसभा अपि आयोज्यते। प्रतिवर्ष वार्षिकोत्सतवः अपि आयोज्यते। क्रीड़ायाः क्षेत्रे अपि मम विद्यालयस्य प्रमुखं स्थानं अस्ति। अहम्‌ आत्मनं गर्वितः, भाग्यशाली च अनुभवामि यः अस्मिन अत्युत्तमे विद्यालये पठामि।

vidyalay per nibandh sanskrit mein
Image: vidyalay per nibandh sanskrit mein

अस्माकं विद्यालय पर संस्कृत निबंध – 2

मम विद्यालय: नाम:  —— अस्ति। मम विद्यालय: अति विशालं अस्ति। मम विद्यालय: अति सुन्दरं अस्ति। मम विद्यालये: एक सुन्दर उद्यानम् सन्ति। मम विद्यालये एक पुस्तकालय अस्ति। मम विद्यालय प्राचार्य महोदयस्य नाम:  —– अस्ति। मम विद्यालय: एक: क्रिदगनम् अस्ति। मम विद्यालये बहव छात्र अस्ति।

मम विद्यालय संस्कृत में निबंध – 3 (i love my school in sanskrit)

संस्कृत में विद्यालय का निबंध

अहं केन्द्रीय विद्यालये पठामि। मम विद्यालय: अति विशालं सुन्दरं चास्ति। मम विद्यालये एकं सुन्दरं उद्यानं अस्ति। विद्यालये एकं क्रीडाप्रांगणं सुविस्तृतं हरित दूर्वाछन्नं चास्ति। मम विद्यालयस्य प्रधानाचार्यस्य नाम श्री मोहन लाल: अस्ति। मम विद्यालये बहव: छात्रा: पठन्ति।

अस्माकं विद्यालय पर संस्कृत निबंध – 4 (Essay on my school in sanskrit for class 8)

संस्कृत में विद्यालय पर निबंध 10 लाइन (विद्यालय का निबंध संस्कृत में 10 पॉइंट)

मम् विद्यालय: नाम:  —— अस्ति। मम विद्यालयः सुन्दरः अस्ति। मम विद्यालयः विशालः अपि अस्ति। मम विद्यालये: एकम् सुन्दरम् उद्यानम् अस्ति। मम विद्यालये एकः पुस्तकालयः अपि अस्ति। मम विद्यालय: एक: क्रीडाङ्गन अस्ति। मम विद्यालये बहव छात्रः अस्ति। मम विद्यालये सर्वे अध्यापका: ज्ञानशील-विद्वानम् सन्ति। अस्माकम् अध्यापकः अध्यापिकाः च स्नेहेन पाठयन्ति। वयम् अपि स्नेहेन पठामः अध्यापकानाम् च सम्मानं कुर्मः। मम् विद्यालयस्य प्रधानाध्यापकं तु अत्यधिकं सरलं सज्जनं च अस्ति। अत: अहं वक्तुम् शक्नोमि यत् मम् विद्यालयं सर्वेषाम् विद्यालयेषु श्रेष्ठतर: अस्ति। प्रतिवर्षे मम् विद्यालयस्य परीक्षाफलम् श्रेष्ठः भवति।

***********

मम विद्यालय निबंध पीडीऍफ़ (Sanskrit Essay PDF)

यहां पर हम ऊपर दिए सभी निबंध की पीडीऍफ़ फाइल उपलब्ध कर रहे हैं। इस पीडीऍफ़ फाइल को आप अपने प्रोजेक्ट, वर्कशीट आदि के लिए प्रयोग में ले सकते हैं। इससे आपको काफी मदद मिलेगी।

***********

हम उम्मीद करते हैं आपको यह sanskrit nibandh पसंद आये होंगे, इन्हें आगे शेयर जरूर करें। आपको यह mam vidyalay कैसे लगे, हमें कमेंट बॉक्स में जरूर बताएं।

Read Also

Rahul Singh Tanwar
Rahul Singh Tanwar
राहुल सिंह तंवर पिछले 7 वर्ष से भी अधिक समय से कंटेंट राइटिंग कर रहे हैं। इनको SEO और ब्लॉगिंग का अच्छा अनुभव है। इन्होने एंटरटेनमेंट, जीवनी, शिक्षा, टुटोरिअल, टेक्नोलॉजी, ऑनलाइन अर्निंग, ट्रेवलिंग, निबंध, करेंट अफेयर्स, सामान्य ज्ञान जैसे विविध विषयों पर कई बेहतरीन लेख लिखे हैं। इनके लेख बेहतरीन गुणवत्ता के लिए जाने जाते हैं।

Related Posts

Leave a Comment