Happy New Year Wishes in Sanskrit: नमस्कार दोस्तों, आप सभी को नववर्ष की हार्दिक शुभकामनाएं! यदि आप नूतन वर्षाभिनंदन के लिए नववर्ष बधाई संदेश संस्कृत में खोज रहे हैं तो आप बिलकुल सही जगह पर आये हैं।
हमने यहां पर सबसे अच्छे और बेहतरीन नूतन वर्षाभिनंदन संदेश संस्कृत में लिखे है। आप इन्हें अपने सोशल मीडिया, रिश्तेदारों, दोस्तों और परिवार के सदस्यों को भेजकर उन्हें नववर्ष की शुभकामनाएं दे सकते हैं।
नववर्ष की शुभकामना संदेश संस्कृत में – Happy New Year Wishes in Sanskrit
Happy New Year Wishes In Sanskrit For Family And Friends
आशासे यत् नववर्षं भवतु मङ्गलकरम् अद्भुतकरञ्च।
जीवनस्य सकलकामनासिद्धिरस्तु।
भावार्थः
मुझे उम्मीद है कि नया साल आपके लिए एक सुखद आश्चर्य लेकर आएगा।
आप जीवन में जो कुछ भी चाहते हैं, वह आपको मिले।
******
नूतन वर्षाभिनंदन संदेश संस्कृत
सूर्य संवेदना पुष्पे, दीप्ति कारुण्यगंधने।
लब्ध्वा शुभं नववर्षेऽस्मिन कुर्यात्सर्वस्य मंगलम्।।
भावार्थः
जिस तरह सूर्य प्रकाश देता है, संवेदवा करुणा
को जन्म देती है, पुष्प सदैव महकता रहता है,
उसी तरह आने वाला हमारा यह नूतन वर्ष आपके लिए हर दिन,
हर पल के लिए मंगलमय हो।
नववर्ष की हार्दिक शुभकामनायें!
******
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु।
सर्वः कामानवाप्नोतु सर्वः सर्वत्र नन्दतु।।
भावार्थः
सब लोग कठिनाइयों को पार करें,
कल्याण ही कल्याण देखें,
सभी की मनोकामना पूर्ण हो,
सभी हर परिस्थिती में आनंदित हो।

******
ब्रह्मध्वज नमस्तेऽस्तु सर्वाभीष्टफलप्रद।
प्राप्तेऽस्मिन् वत्सरे नित्यं मग्द्ऋहे मंगलं कुरु।।
भावार्थः
जो सारे अभीष्ट फलों को प्रदान करता है,
उस ब्रह्मध्वज को नमन है,
प्रार्थना है कि यह नव वर्ष मंगलमय हो।
******
आशासे त्वज्जीवने नवं वर्षम् अत्युत्तमं शुभप्रदं स्वप्नसाकारकृत् कामधुग्भवतु।
भावार्थः
मुझे उम्मीद है कि नया साल आपके जीवन का सबसे अच्छा साल होगा।
आपके सभी सपने सच हों और आपकी सभी आशाएँ पूरी हों।

******
अवतु प्रीणातु च त्वां भक्तवत्सलः ईश्वरः।
नववर्षशुभकामनाः/शुभाशयाः/शुभाकाङ्क्षाः।
भावार्थः
भगवान आपकी सुरक्षा करें और आप पर कृपा बनाएं रखे। नववर्ष की शुभकामना!
******
हिंदू नववर्ष की शुभकामना संदेश
अत्यद्भुतं ते भवतु अग्रिमं वर्षम्।
भावार्थः
आने वाला साल आपके लिए अच्छा हो! नववर्ष की शुभकामनाएं।
******
आपृच्छस्व पुराणम् आमन्त्रयस्व च नवम् आशा-सुस्वप्न-जिगीषाभिः।
नववर्षशुभाशयाः
भावार्थः
पुराने साल को अलविदा कहकर आशा, सपने और महत्वाकांक्षा से भरे नए वर्ष को गले लगाओ।
आपको नए वर्ष की हार्दिक बधाई!
******
सर्वेषां स्वस्ति भवतु, सर्वेषां शान्तिर्भवतु
सर्वेषां पूर्न भवतु, सर्वेषां मड्गलं भवतु
सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया
सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःख भाग्भवेत्।।
******
अयं नूतन आंग्लवर्षः भवत्कृते भवत्परिवारकृते च मंगलमयः क्षेमस्थैर्यआरोग्यैश्वर्याभिः अभिवृद्धिकारकाः भवतु इति प्रार्थ़यामि।
******
नूतनसंवत्सरस्य शुभाशयाः।

******
श्रीमान! नववर्षोऽयं शुभमस्तु!
******
नववर्षम्, शुभं भवतु नववर्षम्,
सौख्यमयं निरामयं वितरतु परमं हर्षम्।
शुभं भवतु नववर्षम्, नववर्षम्, नववर्षम्।।

******
नववर्षाशंसा
आशास्महे नूतनहायनागमे भद्राणि पश्यन्तु जनाः सुशान्ताः।
निरामयाः क्षोभविवर्जितास्सदा मुदा रमन्तां भगवत्कृपाश्रयाः।।
******
काममय एवायं पुरुष इति।
स यथाकामो भवति तत्क्रतुर्भवति।
यत्क्रतुर्भवति तत्कर्म कुरुते।
यत्कर्म कुरुते तदभिसंपद्यते।।

******
हृदय-मन्दिरे प्रेम-ज्योति-र्विराजताम्,
मनोऽरविन्दं विन्दतु विमलं सुन्दरताम्
सुचिन्तनं चिरन्तनं हरतु विषाद-विमर्षम्।
शुभं भवतु नववर्षम्।।

******
नववर्षं नवचैतन्यं ददातु
शतं जीव शरदो वर्धमानाः
युगादि शुभाशयाः।

******
मनसि वचसि काये पुण्यपीयूषपूर्णाः
त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः।
परगुणपरमाणून्पर्वतीकृत्य नित्यं
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः।।
******
नववर्षस्य शुभाशया।
सर्वे भवन्तु सुखिन:, सर्वे सन्तु निरामया।
सर्वे भद्राणि पश्यन्तु, आ कश्चित दु:खभाग भवेत्।
******
How do I Wish a New Year in Sanskrit?
ये अपि जनाः इदं वृत्तपत्रं पठन्ति मम उत्साहवर्धनं च कुर्वन्ति ते सर्वान् जनान् अहं नूतनवर्षस्य शुभकामना पाठयामि। षट्वर्षपूर्वं यदा मया इदं वृत्तपत्रम् आरब्धं तदा अस्य सदृशानि वृत्तपत्राणि नासन्। इदानीं तु नैकाः पण्डिताः वृत्तपत्रं लिखन्ति तत् दृष्ट्वा अहम् अतीवप्रसन्नः भवामि। अहं न कोऽपि पण्डितः अहम् अज्ञः एव अस्मि। तस्मात् पण्डितानां लेखनं पठित्वा प्रसन्नः भवामि। सर्वान् पण्डितान् अपि शुभकामना पाठयामि। अहम् आशासे नूतनवर्षे अनेकानां नूतनानां वृत्तपत्राणां समाचारपत्राणां च प्रकाशनं भविष्यति।
******
हम उम्मीद करते हैं कि आपको हमारे द्वारा शेयर किये गये यह “नव वर्ष की हार्दिक शुभकामनाएँ (Happy New Year Wishes in Sanskrit)” पसंद आये होंगे, आप इन्हें आगे शेयर जरूर करें। आपको यह कैसे लगे, हमें कमेंट बॉक्स में जरूर बताएं।
Read Also